• About us
  • Privacy Policy
  • Disclaimer
  • Terms & Conditions
  • Contact
24 Ghante Latest Hindi News
  • होम
  • राष्ट्रीय
    • उत्तराखंड
    • उत्तर प्रदेश
    • छत्तीसगढ़
    • हरियाणा
    • राजस्थान
  • राजनीति
  • अंतर्राष्ट्रीय
  • क्राइम
  • मनोरंजन
  • शिक्षा
  • स्वास्थ्य
  • धर्म
  • होम
  • राष्ट्रीय
    • उत्तराखंड
    • उत्तर प्रदेश
    • छत्तीसगढ़
    • हरियाणा
    • राजस्थान
  • राजनीति
  • अंतर्राष्ट्रीय
  • क्राइम
  • मनोरंजन
  • शिक्षा
  • स्वास्थ्य
  • धर्म
No Result
View All Result

आजीविकां प्रदातुं देशे प्रथमस्थाने प्रथितः उत्तरप्रदेशस्य सूक्ष्मलघुकुटीरोद्योगः

Writer D by Writer D
22/06/2021
in Main Slider, उत्तर प्रदेश, ख़ास खबर, राजनीति, लखनऊ
0
14
SHARES
176
VIEWS
Share on FacebookShare on TwitterShare on Whatsapp

मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य वृत्ति–अभियानं सर्वकारिवृत्तिम् उद्दिश्य निजक्षेत्रेषु अपि सफलं  भवति । कोरोणाकाले सति अपि गते एकस्मिन् वर्षे देशे प्रदेशस्य सूक्ष्मलघुमध्यमोद्यममात्रकैः प्रदेशे सर्वतोऽधिकवृत्तिः प्रदत्ता । सर्वकारेण एतेभ्यः मात्रकेभ्यः  140कोटिरुप्यकाणाम् अनुवृत्तिः अपि दत्ता ।

मुख्यमन्त्रिणा योगिना कोरोनाकाले मानवतां रक्षितुं जीवनजीविकाभ्यां  प्राथमिकता प्रदत्ता। एतन्निमित्तं गतवर्षे प्रदेशस्य इतिहासे सर्वतोधिकम् ऋणम् उद्योगेभ्यः प्रदत्तम् । इतः पूर्वम् अपि पूर्वतनसर्वकाराणाम् अपेक्षायां योगिसर्वकारद्वारा उद्योगेभ्यः प्राथमिकतायाम् संस्थाप्य ऋणम् उपलब्धम् । प्रदेशसर्वकारस्य समन्वयद्वारा वित्तकोषैः गतचतुर्वर्षेषु 55,45,147मितेभ्यः सूक्ष्मलघुकुटीरोद्योगेभ्यः ऋणं प्रदत्तं, यस्मिन् 3,08,331मितानां मात्रकानां दृष्टान्तसर्वेक्षणे 9,51,800मितेभ्यः जनेभ्यः वृत्तिः दातुं भौतिकरूपेण पुष्टिः कृता। यतोहि 55,45,147मितेषु मात्रकेषु सामान्यतः सार्धकोटिधिकेभ्यः जनेभ्यः वृत्तिः प्राप्ता ।

एवमेव मात्रकेभ्यः विभिन्नयोजनासु प्रदेशसर्वकारपक्षतः अनुवृत्तिः अपि प्रदत्ता । प्रदेशे गतवर्षे 4571मात्रकेषु 45,166मितेभ्यः जनेभ्यः वृत्तिः प्रदत्ता । एतेभ्यः मात्रकेभ्यः सर्वकारपक्षतः 140कोटिरुप्यकाणाम् अनुवृत्तिः प्रदत्ता । देशे द्वितीयस्थाने गुजरातस्य 1437मात्रकैः 32,409मितेभ्यः जनेभ्यः वृत्तिः प्रदत्ता अपि च तेभ्यः शतकोटिरुप्यकाणाम् अनुवृत्तिः अपि प्रदत्ता । तृतीयस्थाने मध्यप्रदेशस्य 3362मात्रकैः 30,565मितेभ्यः जनेभ्यः वृत्तिः प्रदत्ता अपि च अष्टाशीतिकोटिरुप्यकाणाम् अनुवृत्तिः अपि प्रदत्ता ।

चतुर्वर्षेषु प्रदत्ता 55,45,000मितेभ्यः सूक्ष्मलघुकुटीरोद्योगेभ्यः अनुवृत्तिः

2016-17तमे वित्तीयवर्षे समाजवादिसर्वकारकाले 6,35,583मितेभ्यः सूक्ष्मलघुकुटीरोद्योगेभ्यः अनुवृत्तिः प्रदत्ता । अपि च सत्तापरिवर्तने सति एव योगिसर्वकारे 2017-18तमे वित्तीयवर्षे 7,87,572मितेभ्यः सूक्ष्मलघुकुटीरोद्योगेभ्यः अनुवृत्तिः प्रदत्ता । 2018-19तमे वित्तीयवर्षे 10,24,265मितेभ्यः उद्यमिभ्यः 2019-20तमे वर्षे 17,45,472मितेभ्यः उद्यमिभ्यः अनुवृत्तिः प्रदत्ता । 2020-21तमे वित्तीयवर्षे द्विसहस्रविंशतितमेवर्षे अप्रैलमासस्य प्रथमदिनाङ्कतः द्विसहस्रेकविंशतितमेवर्षे मार्चमासस्य अष्टादशदिनाङ्कपर्यन्तं 13,52,255मितेभ्यः उद्यमिभ्यः अनुवृत्तिः प्रदत्ता ।अत्र 913292 द्विनवत्युत्तरद्विशताधिकत्रयोदशसहस्रोत्तरनवलक्षसंख्यकेभ्यः  सूक्ष्यलघुमध्यमकटिरोद्योगेभ्यः  द्वात्रिंशदुत्तरैकविंशत्यधिकत्रिकोट्युत्तरैत्रिंशत्सहस्ररूप्यकाणाम् आपातकालीन-ऋतिशृंखलाप्रत्याभूतियोजनायां दशाधिकत्रिशतोत्तरैकोनचत्वारिंशदधिकचतुर्लक्षसंख्यकेभ्यः द्वादशसहस्राधिकैकोनसप्ततिकोट्यधिकसप्तपञ्चाशल्लक्षरूप्यकाणाम् ऋणं दत्तं, तत्र 5545147 सूक्ष्मलघुमध्यमोद्योगेभ्यः ऋणं प्रदत्तम्।

Tags: cm yogicorona in UPup newsYogi News
Previous Post

मिशन 2022 को लेकर BJP का महामंथन, बीएल संतोष के साथ पूरी कैबिनेट समेत योगी रहे मौजूद

Next Post

तीसरी लहर से निपटने के लिए योगी सरकार ने तैयार किया चक्रव्यूह

Writer D

Writer D

Related Posts

Chironji Face pack
Main Slider

निखार के लिए ट्राई करें दादी मां का ब्यूटी सीक्रेट

29/08/2025
Bookshelves
Main Slider

इंटीरियर निखारने के साथ ही घर को आकर्षक बनाएंगे ये क्रिएटिव बुकशेल्फ

29/08/2025
Bhindi
Main Slider

भिंडी की सब्जी बनाते समय रखें इन बातों का ध्यान, लिसलिसापन होगा दूर

29/08/2025
waxing
फैशन/शैली

वैक्सिंग के बाद निकलने वाले छोटे दानों से हैं परेशान, आजमाए ये नुस्खें

29/08/2025
cm yogi
उत्तर प्रदेश

आपदा मित्रों को होमगार्ड स्वयंसेवकों के रूप में तैनाती देने के लिए जनपदवार कार्यवाही आगे बढ़ाई जाए: मुख्यमंत्री

28/08/2025
Next Post
cm yogi

तीसरी लहर से निपटने के लिए योगी सरकार ने तैयार किया चक्रव्यूह

यह भी पढ़ें

वरिष्ठ पत्रकार विनोद दुआ की हालत नाजुक, बेटी ने दी हेल्थ अपडेट

30/11/2021
irfan pathan sunil gavaskar

पूर्व कप्तान और कमेंटेटर सुनील गावस्कर के सपोर्ट में उतरे इरफान पठान

26/09/2020
Dead Body

संदिग्ध हालात में गायब युवक की लाश पेड़ से लटकती मिली

30/12/2021
Facebook Twitter Youtube

© 2022 24घंटेऑनलाइन

  • होम
  • राष्ट्रीय
    • उत्तराखंड
    • उत्तर प्रदेश
    • छत्तीसगढ़
    • हरियाणा
    • राजस्थान
  • राजनीति
  • अंतर्राष्ट्रीय
  • क्राइम
  • मनोरंजन
  • शिक्षा
  • स्वास्थ्य
  • धर्म

© 2022 24घंटेऑनलाइन

Go to mobile version